Declension table of ?dhitāvanā

Deva

FeminineSingularDualPlural
Nominativedhitāvanā dhitāvane dhitāvanāḥ
Vocativedhitāvane dhitāvane dhitāvanāḥ
Accusativedhitāvanām dhitāvane dhitāvanāḥ
Instrumentaldhitāvanayā dhitāvanābhyām dhitāvanābhiḥ
Dativedhitāvanāyai dhitāvanābhyām dhitāvanābhyaḥ
Ablativedhitāvanāyāḥ dhitāvanābhyām dhitāvanābhyaḥ
Genitivedhitāvanāyāḥ dhitāvanayoḥ dhitāvanānām
Locativedhitāvanāyām dhitāvanayoḥ dhitāvanāsu

Adverb -dhitāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria