Declension table of ?dhitāvan

Deva

NeuterSingularDualPlural
Nominativedhitāva dhitāvnī dhitāvanī dhitāvāni
Vocativedhitāvan dhitāva dhitāvnī dhitāvanī dhitāvāni
Accusativedhitāva dhitāvnī dhitāvanī dhitāvāni
Instrumentaldhitāvnā dhitāvabhyām dhitāvabhiḥ
Dativedhitāvne dhitāvabhyām dhitāvabhyaḥ
Ablativedhitāvnaḥ dhitāvabhyām dhitāvabhyaḥ
Genitivedhitāvnaḥ dhitāvnoḥ dhitāvnām
Locativedhitāvni dhitāvani dhitāvnoḥ dhitāvasu

Compound dhitāva -

Adverb -dhitāva -dhitāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria