Declension table of ?dhīśakti

Deva

FeminineSingularDualPlural
Nominativedhīśaktiḥ dhīśaktī dhīśaktayaḥ
Vocativedhīśakte dhīśaktī dhīśaktayaḥ
Accusativedhīśaktim dhīśaktī dhīśaktīḥ
Instrumentaldhīśaktyā dhīśaktibhyām dhīśaktibhiḥ
Dativedhīśaktyai dhīśaktaye dhīśaktibhyām dhīśaktibhyaḥ
Ablativedhīśaktyāḥ dhīśakteḥ dhīśaktibhyām dhīśaktibhyaḥ
Genitivedhīśaktyāḥ dhīśakteḥ dhīśaktyoḥ dhīśaktīnām
Locativedhīśaktyām dhīśaktau dhīśaktyoḥ dhīśaktiṣu

Compound dhīśakti -

Adverb -dhīśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria