Declension table of ?dhīvatā

Deva

FeminineSingularDualPlural
Nominativedhīvatā dhīvate dhīvatāḥ
Vocativedhīvate dhīvate dhīvatāḥ
Accusativedhīvatām dhīvate dhīvatāḥ
Instrumentaldhīvatayā dhīvatābhyām dhīvatābhiḥ
Dativedhīvatāyai dhīvatābhyām dhīvatābhyaḥ
Ablativedhīvatāyāḥ dhīvatābhyām dhīvatābhyaḥ
Genitivedhīvatāyāḥ dhīvatayoḥ dhīvatānām
Locativedhīvatāyām dhīvatayoḥ dhīvatāsu

Adverb -dhīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria