Declension table of ?dhīvat

Deva

NeuterSingularDualPlural
Nominativedhīvat dhīvantī dhīvatī dhīvanti
Vocativedhīvat dhīvantī dhīvatī dhīvanti
Accusativedhīvat dhīvantī dhīvatī dhīvanti
Instrumentaldhīvatā dhīvadbhyām dhīvadbhiḥ
Dativedhīvate dhīvadbhyām dhīvadbhyaḥ
Ablativedhīvataḥ dhīvadbhyām dhīvadbhyaḥ
Genitivedhīvataḥ dhīvatoḥ dhīvatām
Locativedhīvati dhīvatoḥ dhīvatsu

Adverb -dhīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria