Declension table of ?dhīvat

Deva

MasculineSingularDualPlural
Nominativedhīvān dhīvantau dhīvantaḥ
Vocativedhīvan dhīvantau dhīvantaḥ
Accusativedhīvantam dhīvantau dhīvataḥ
Instrumentaldhīvatā dhīvadbhyām dhīvadbhiḥ
Dativedhīvate dhīvadbhyām dhīvadbhyaḥ
Ablativedhīvataḥ dhīvadbhyām dhīvadbhyaḥ
Genitivedhīvataḥ dhīvatoḥ dhīvatām
Locativedhīvati dhīvatoḥ dhīvatsu

Compound dhīvat -

Adverb -dhīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria