Declension table of dhīti

Deva

FeminineSingularDualPlural
Nominativedhītiḥ dhītī dhītayaḥ
Vocativedhīte dhītī dhītayaḥ
Accusativedhītim dhītī dhītīḥ
Instrumentaldhītyā dhītibhyām dhītibhiḥ
Dativedhītyai dhītaye dhītibhyām dhītibhyaḥ
Ablativedhītyāḥ dhīteḥ dhītibhyām dhītibhyaḥ
Genitivedhītyāḥ dhīteḥ dhītyoḥ dhītīnām
Locativedhītyām dhītau dhītyoḥ dhītiṣu

Compound dhīti -

Adverb -dhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria