Declension table of ?dhītarasa

Deva

NeuterSingularDualPlural
Nominativedhītarasam dhītarase dhītarasāni
Vocativedhītarasa dhītarase dhītarasāni
Accusativedhītarasam dhītarase dhītarasāni
Instrumentaldhītarasena dhītarasābhyām dhītarasaiḥ
Dativedhītarasāya dhītarasābhyām dhītarasebhyaḥ
Ablativedhītarasāt dhītarasābhyām dhītarasebhyaḥ
Genitivedhītarasasya dhītarasayoḥ dhītarasānām
Locativedhītarase dhītarasayoḥ dhītaraseṣu

Compound dhītarasa -

Adverb -dhītarasam -dhītarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria