Declension table of ?dhīsakha

Deva

MasculineSingularDualPlural
Nominativedhīsakhaḥ dhīsakhau dhīsakhāḥ
Vocativedhīsakha dhīsakhau dhīsakhāḥ
Accusativedhīsakham dhīsakhau dhīsakhān
Instrumentaldhīsakhena dhīsakhābhyām dhīsakhaiḥ dhīsakhebhiḥ
Dativedhīsakhāya dhīsakhābhyām dhīsakhebhyaḥ
Ablativedhīsakhāt dhīsakhābhyām dhīsakhebhyaḥ
Genitivedhīsakhasya dhīsakhayoḥ dhīsakhānām
Locativedhīsakhe dhīsakhayoḥ dhīsakheṣu

Compound dhīsakha -

Adverb -dhīsakham -dhīsakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria