Declension table of ?dhīsaciva

Deva

MasculineSingularDualPlural
Nominativedhīsacivaḥ dhīsacivau dhīsacivāḥ
Vocativedhīsaciva dhīsacivau dhīsacivāḥ
Accusativedhīsacivam dhīsacivau dhīsacivān
Instrumentaldhīsacivena dhīsacivābhyām dhīsacivaiḥ dhīsacivebhiḥ
Dativedhīsacivāya dhīsacivābhyām dhīsacivebhyaḥ
Ablativedhīsacivāt dhīsacivābhyām dhīsacivebhyaḥ
Genitivedhīsacivasya dhīsacivayoḥ dhīsacivānām
Locativedhīsacive dhīsacivayoḥ dhīsaciveṣu

Compound dhīsaciva -

Adverb -dhīsacivam -dhīsacivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria