Declension table of ?dhīroddhatā

Deva

FeminineSingularDualPlural
Nominativedhīroddhatā dhīroddhate dhīroddhatāḥ
Vocativedhīroddhate dhīroddhate dhīroddhatāḥ
Accusativedhīroddhatām dhīroddhate dhīroddhatāḥ
Instrumentaldhīroddhatayā dhīroddhatābhyām dhīroddhatābhiḥ
Dativedhīroddhatāyai dhīroddhatābhyām dhīroddhatābhyaḥ
Ablativedhīroddhatāyāḥ dhīroddhatābhyām dhīroddhatābhyaḥ
Genitivedhīroddhatāyāḥ dhīroddhatayoḥ dhīroddhatānām
Locativedhīroddhatāyām dhīroddhatayoḥ dhīroddhatāsu

Adverb -dhīroddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria