Declension table of ?dhīrodāttā

Deva

FeminineSingularDualPlural
Nominativedhīrodāttā dhīrodātte dhīrodāttāḥ
Vocativedhīrodātte dhīrodātte dhīrodāttāḥ
Accusativedhīrodāttām dhīrodātte dhīrodāttāḥ
Instrumentaldhīrodāttayā dhīrodāttābhyām dhīrodāttābhiḥ
Dativedhīrodāttāyai dhīrodāttābhyām dhīrodāttābhyaḥ
Ablativedhīrodāttāyāḥ dhīrodāttābhyām dhīrodāttābhyaḥ
Genitivedhīrodāttāyāḥ dhīrodāttayoḥ dhīrodāttānām
Locativedhīrodāttāyām dhīrodāttayoḥ dhīrodāttāsu

Adverb -dhīrodāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria