Declension table of ?dhīreśvara

Deva

MasculineSingularDualPlural
Nominativedhīreśvaraḥ dhīreśvarau dhīreśvarāḥ
Vocativedhīreśvara dhīreśvarau dhīreśvarāḥ
Accusativedhīreśvaram dhīreśvarau dhīreśvarān
Instrumentaldhīreśvareṇa dhīreśvarābhyām dhīreśvaraiḥ dhīreśvarebhiḥ
Dativedhīreśvarāya dhīreśvarābhyām dhīreśvarebhyaḥ
Ablativedhīreśvarāt dhīreśvarābhyām dhīreśvarebhyaḥ
Genitivedhīreśvarasya dhīreśvarayoḥ dhīreśvarāṇām
Locativedhīreśvare dhīreśvarayoḥ dhīreśvareṣu

Compound dhīreśvara -

Adverb -dhīreśvaram -dhīreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria