Declension table of ?dhīraśāntā

Deva

FeminineSingularDualPlural
Nominativedhīraśāntā dhīraśānte dhīraśāntāḥ
Vocativedhīraśānte dhīraśānte dhīraśāntāḥ
Accusativedhīraśāntām dhīraśānte dhīraśāntāḥ
Instrumentaldhīraśāntayā dhīraśāntābhyām dhīraśāntābhiḥ
Dativedhīraśāntāyai dhīraśāntābhyām dhīraśāntābhyaḥ
Ablativedhīraśāntāyāḥ dhīraśāntābhyām dhīraśāntābhyaḥ
Genitivedhīraśāntāyāḥ dhīraśāntayoḥ dhīraśāntānām
Locativedhīraśāntāyām dhīraśāntayoḥ dhīraśāntāsu

Adverb -dhīraśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria