Declension table of ?dhīraskandha

Deva

MasculineSingularDualPlural
Nominativedhīraskandhaḥ dhīraskandhau dhīraskandhāḥ
Vocativedhīraskandha dhīraskandhau dhīraskandhāḥ
Accusativedhīraskandham dhīraskandhau dhīraskandhān
Instrumentaldhīraskandhena dhīraskandhābhyām dhīraskandhaiḥ dhīraskandhebhiḥ
Dativedhīraskandhāya dhīraskandhābhyām dhīraskandhebhyaḥ
Ablativedhīraskandhāt dhīraskandhābhyām dhīraskandhebhyaḥ
Genitivedhīraskandhasya dhīraskandhayoḥ dhīraskandhānām
Locativedhīraskandhe dhīraskandhayoḥ dhīraskandheṣu

Compound dhīraskandha -

Adverb -dhīraskandham -dhīraskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria