Declension table of ?dhīrasattva

Deva

NeuterSingularDualPlural
Nominativedhīrasattvam dhīrasattve dhīrasattvāni
Vocativedhīrasattva dhīrasattve dhīrasattvāni
Accusativedhīrasattvam dhīrasattve dhīrasattvāni
Instrumentaldhīrasattvena dhīrasattvābhyām dhīrasattvaiḥ
Dativedhīrasattvāya dhīrasattvābhyām dhīrasattvebhyaḥ
Ablativedhīrasattvāt dhīrasattvābhyām dhīrasattvebhyaḥ
Genitivedhīrasattvasya dhīrasattvayoḥ dhīrasattvānām
Locativedhīrasattve dhīrasattvayoḥ dhīrasattveṣu

Compound dhīrasattva -

Adverb -dhīrasattvam -dhīrasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria