Declension table of ?dhīrapraśāntasvarā

Deva

FeminineSingularDualPlural
Nominativedhīrapraśāntasvarā dhīrapraśāntasvare dhīrapraśāntasvarāḥ
Vocativedhīrapraśāntasvare dhīrapraśāntasvare dhīrapraśāntasvarāḥ
Accusativedhīrapraśāntasvarām dhīrapraśāntasvare dhīrapraśāntasvarāḥ
Instrumentaldhīrapraśāntasvarayā dhīrapraśāntasvarābhyām dhīrapraśāntasvarābhiḥ
Dativedhīrapraśāntasvarāyai dhīrapraśāntasvarābhyām dhīrapraśāntasvarābhyaḥ
Ablativedhīrapraśāntasvarāyāḥ dhīrapraśāntasvarābhyām dhīrapraśāntasvarābhyaḥ
Genitivedhīrapraśāntasvarāyāḥ dhīrapraśāntasvarayoḥ dhīrapraśāntasvarāṇām
Locativedhīrapraśāntasvarāyām dhīrapraśāntasvarayoḥ dhīrapraśāntasvarāsu

Adverb -dhīrapraśāntasvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria