Declension table of dhīrapraśāntasvaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīrapraśāntasvaram | dhīrapraśāntasvare | dhīrapraśāntasvarāṇi |
Vocative | dhīrapraśāntasvara | dhīrapraśāntasvare | dhīrapraśāntasvarāṇi |
Accusative | dhīrapraśāntasvaram | dhīrapraśāntasvare | dhīrapraśāntasvarāṇi |
Instrumental | dhīrapraśāntasvareṇa | dhīrapraśāntasvarābhyām | dhīrapraśāntasvaraiḥ |
Dative | dhīrapraśāntasvarāya | dhīrapraśāntasvarābhyām | dhīrapraśāntasvarebhyaḥ |
Ablative | dhīrapraśāntasvarāt | dhīrapraśāntasvarābhyām | dhīrapraśāntasvarebhyaḥ |
Genitive | dhīrapraśāntasvarasya | dhīrapraśāntasvarayoḥ | dhīrapraśāntasvarāṇām |
Locative | dhīrapraśāntasvare | dhīrapraśāntasvarayoḥ | dhīrapraśāntasvareṣu |