Declension table of ?dhīrapraśāntasvara

Deva

NeuterSingularDualPlural
Nominativedhīrapraśāntasvaram dhīrapraśāntasvare dhīrapraśāntasvarāṇi
Vocativedhīrapraśāntasvara dhīrapraśāntasvare dhīrapraśāntasvarāṇi
Accusativedhīrapraśāntasvaram dhīrapraśāntasvare dhīrapraśāntasvarāṇi
Instrumentaldhīrapraśāntasvareṇa dhīrapraśāntasvarābhyām dhīrapraśāntasvaraiḥ
Dativedhīrapraśāntasvarāya dhīrapraśāntasvarābhyām dhīrapraśāntasvarebhyaḥ
Ablativedhīrapraśāntasvarāt dhīrapraśāntasvarābhyām dhīrapraśāntasvarebhyaḥ
Genitivedhīrapraśāntasvarasya dhīrapraśāntasvarayoḥ dhīrapraśāntasvarāṇām
Locativedhīrapraśāntasvare dhīrapraśāntasvarayoḥ dhīrapraśāntasvareṣu

Compound dhīrapraśāntasvara -

Adverb -dhīrapraśāntasvaram -dhīrapraśāntasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria