Declension table of ?dhīrapraśāntā

Deva

FeminineSingularDualPlural
Nominativedhīrapraśāntā dhīrapraśānte dhīrapraśāntāḥ
Vocativedhīrapraśānte dhīrapraśānte dhīrapraśāntāḥ
Accusativedhīrapraśāntām dhīrapraśānte dhīrapraśāntāḥ
Instrumentaldhīrapraśāntayā dhīrapraśāntābhyām dhīrapraśāntābhiḥ
Dativedhīrapraśāntāyai dhīrapraśāntābhyām dhīrapraśāntābhyaḥ
Ablativedhīrapraśāntāyāḥ dhīrapraśāntābhyām dhīrapraśāntābhyaḥ
Genitivedhīrapraśāntāyāḥ dhīrapraśāntayoḥ dhīrapraśāntānām
Locativedhīrapraśāntāyām dhīrapraśāntayoḥ dhīrapraśāntāsu

Adverb -dhīrapraśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria