Declension table of ?dhīrapraśānta

Deva

MasculineSingularDualPlural
Nominativedhīrapraśāntaḥ dhīrapraśāntau dhīrapraśāntāḥ
Vocativedhīrapraśānta dhīrapraśāntau dhīrapraśāntāḥ
Accusativedhīrapraśāntam dhīrapraśāntau dhīrapraśāntān
Instrumentaldhīrapraśāntena dhīrapraśāntābhyām dhīrapraśāntaiḥ dhīrapraśāntebhiḥ
Dativedhīrapraśāntāya dhīrapraśāntābhyām dhīrapraśāntebhyaḥ
Ablativedhīrapraśāntāt dhīrapraśāntābhyām dhīrapraśāntebhyaḥ
Genitivedhīrapraśāntasya dhīrapraśāntayoḥ dhīrapraśāntānām
Locativedhīrapraśānte dhīrapraśāntayoḥ dhīrapraśānteṣu

Compound dhīrapraśānta -

Adverb -dhīrapraśāntam -dhīrapraśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria