Declension table of ?dhīranāga

Deva

MasculineSingularDualPlural
Nominativedhīranāgaḥ dhīranāgau dhīranāgāḥ
Vocativedhīranāga dhīranāgau dhīranāgāḥ
Accusativedhīranāgam dhīranāgau dhīranāgān
Instrumentaldhīranāgena dhīranāgābhyām dhīranāgaiḥ dhīranāgebhiḥ
Dativedhīranāgāya dhīranāgābhyām dhīranāgebhyaḥ
Ablativedhīranāgāt dhīranāgābhyām dhīranāgebhyaḥ
Genitivedhīranāgasya dhīranāgayoḥ dhīranāgānām
Locativedhīranāge dhīranāgayoḥ dhīranāgeṣu

Compound dhīranāga -

Adverb -dhīranāgam -dhīranāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria