Declension table of ?dhīragovindaśarman

Deva

MasculineSingularDualPlural
Nominativedhīragovindaśarmā dhīragovindaśarmāṇau dhīragovindaśarmāṇaḥ
Vocativedhīragovindaśarman dhīragovindaśarmāṇau dhīragovindaśarmāṇaḥ
Accusativedhīragovindaśarmāṇam dhīragovindaśarmāṇau dhīragovindaśarmaṇaḥ
Instrumentaldhīragovindaśarmaṇā dhīragovindaśarmabhyām dhīragovindaśarmabhiḥ
Dativedhīragovindaśarmaṇe dhīragovindaśarmabhyām dhīragovindaśarmabhyaḥ
Ablativedhīragovindaśarmaṇaḥ dhīragovindaśarmabhyām dhīragovindaśarmabhyaḥ
Genitivedhīragovindaśarmaṇaḥ dhīragovindaśarmaṇoḥ dhīragovindaśarmaṇām
Locativedhīragovindaśarmaṇi dhīragovindaśarmaṇoḥ dhīragovindaśarmasu

Compound dhīragovindaśarma -

Adverb -dhīragovindaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria