Declension table of ?dhīrabhāva

Deva

MasculineSingularDualPlural
Nominativedhīrabhāvaḥ dhīrabhāvau dhīrabhāvāḥ
Vocativedhīrabhāva dhīrabhāvau dhīrabhāvāḥ
Accusativedhīrabhāvam dhīrabhāvau dhīrabhāvān
Instrumentaldhīrabhāveṇa dhīrabhāvābhyām dhīrabhāvaiḥ dhīrabhāvebhiḥ
Dativedhīrabhāvāya dhīrabhāvābhyām dhīrabhāvebhyaḥ
Ablativedhīrabhāvāt dhīrabhāvābhyām dhīrabhāvebhyaḥ
Genitivedhīrabhāvasya dhīrabhāvayoḥ dhīrabhāvāṇām
Locativedhīrabhāve dhīrabhāvayoḥ dhīrabhāveṣu

Compound dhīrabhāva -

Adverb -dhīrabhāvam -dhīrabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria