Declension table of ?dhīmatā

Deva

FeminineSingularDualPlural
Nominativedhīmatā dhīmate dhīmatāḥ
Vocativedhīmate dhīmate dhīmatāḥ
Accusativedhīmatām dhīmate dhīmatāḥ
Instrumentaldhīmatayā dhīmatābhyām dhīmatābhiḥ
Dativedhīmatāyai dhīmatābhyām dhīmatābhyaḥ
Ablativedhīmatāyāḥ dhīmatābhyām dhīmatābhyaḥ
Genitivedhīmatāyāḥ dhīmatayoḥ dhīmatānām
Locativedhīmatāyām dhīmatayoḥ dhīmatāsu

Adverb -dhīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria