Declension table of ?dhīkoṭī

Deva

FeminineSingularDualPlural
Nominativedhīkoṭī dhīkoṭyau dhīkoṭyaḥ
Vocativedhīkoṭi dhīkoṭyau dhīkoṭyaḥ
Accusativedhīkoṭīm dhīkoṭyau dhīkoṭīḥ
Instrumentaldhīkoṭyā dhīkoṭībhyām dhīkoṭībhiḥ
Dativedhīkoṭyai dhīkoṭībhyām dhīkoṭībhyaḥ
Ablativedhīkoṭyāḥ dhīkoṭībhyām dhīkoṭībhyaḥ
Genitivedhīkoṭyāḥ dhīkoṭyoḥ dhīkoṭīnām
Locativedhīkoṭyām dhīkoṭyoḥ dhīkoṭīṣu

Compound dhīkoṭi - dhīkoṭī -

Adverb -dhīkoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria