Declension table of dhījavanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhījavanā | dhījavane | dhījavanāḥ |
Vocative | dhījavane | dhījavane | dhījavanāḥ |
Accusative | dhījavanām | dhījavane | dhījavanāḥ |
Instrumental | dhījavanayā | dhījavanābhyām | dhījavanābhiḥ |
Dative | dhījavanāyai | dhījavanābhyām | dhījavanābhyaḥ |
Ablative | dhījavanāyāḥ | dhījavanābhyām | dhījavanābhyaḥ |
Genitive | dhījavanāyāḥ | dhījavanayoḥ | dhījavanānām |
Locative | dhījavanāyām | dhījavanayoḥ | dhījavanāsu |