Declension table of ?dhījavana

Deva

NeuterSingularDualPlural
Nominativedhījavanam dhījavane dhījavanāni
Vocativedhījavana dhījavane dhījavanāni
Accusativedhījavanam dhījavane dhījavanāni
Instrumentaldhījavanena dhījavanābhyām dhījavanaiḥ
Dativedhījavanāya dhījavanābhyām dhījavanebhyaḥ
Ablativedhījavanāt dhījavanābhyām dhījavanebhyaḥ
Genitivedhījavanasya dhījavanayoḥ dhījavanānām
Locativedhījavane dhījavanayoḥ dhījavaneṣu

Compound dhījavana -

Adverb -dhījavanam -dhījavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria