Declension table of dhījavana

Deva

MasculineSingularDualPlural
Nominativedhījavanaḥ dhījavanau dhījavanāḥ
Vocativedhījavana dhījavanau dhījavanāḥ
Accusativedhījavanam dhījavanau dhījavanān
Instrumentaldhījavanena dhījavanābhyām dhījavanaiḥ
Dativedhījavanāya dhījavanābhyām dhījavanebhyaḥ
Ablativedhījavanāt dhījavanābhyām dhījavanebhyaḥ
Genitivedhījavanasya dhījavanayoḥ dhījavanānām
Locativedhījavane dhījavanayoḥ dhījavaneṣu

Compound dhījavana -

Adverb -dhījavanam -dhījavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria