Declension table of ?dhījaḍa

Deva

MasculineSingularDualPlural
Nominativedhījaḍaḥ dhījaḍau dhījaḍāḥ
Vocativedhījaḍa dhījaḍau dhījaḍāḥ
Accusativedhījaḍam dhījaḍau dhījaḍān
Instrumentaldhījaḍena dhījaḍābhyām dhījaḍaiḥ dhījaḍebhiḥ
Dativedhījaḍāya dhījaḍābhyām dhījaḍebhyaḥ
Ablativedhījaḍāt dhījaḍābhyām dhījaḍebhyaḥ
Genitivedhījaḍasya dhījaḍayoḥ dhījaḍānām
Locativedhījaḍe dhījaḍayoḥ dhījaḍeṣu

Compound dhījaḍa -

Adverb -dhījaḍam -dhījaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria