Declension table of ?dhigvāda

Deva

MasculineSingularDualPlural
Nominativedhigvādaḥ dhigvādau dhigvādāḥ
Vocativedhigvāda dhigvādau dhigvādāḥ
Accusativedhigvādam dhigvādau dhigvādān
Instrumentaldhigvādena dhigvādābhyām dhigvādaiḥ dhigvādebhiḥ
Dativedhigvādāya dhigvādābhyām dhigvādebhyaḥ
Ablativedhigvādāt dhigvādābhyām dhigvādebhyaḥ
Genitivedhigvādasya dhigvādayoḥ dhigvādānām
Locativedhigvāde dhigvādayoḥ dhigvādeṣu

Compound dhigvāda -

Adverb -dhigvādam -dhigvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria