Declension table of ?dhiṣaṇya

Deva

NeuterSingularDualPlural
Nominativedhiṣaṇyam dhiṣaṇye dhiṣaṇyāni
Vocativedhiṣaṇya dhiṣaṇye dhiṣaṇyāni
Accusativedhiṣaṇyam dhiṣaṇye dhiṣaṇyāni
Instrumentaldhiṣaṇyena dhiṣaṇyābhyām dhiṣaṇyaiḥ
Dativedhiṣaṇyāya dhiṣaṇyābhyām dhiṣaṇyebhyaḥ
Ablativedhiṣaṇyāt dhiṣaṇyābhyām dhiṣaṇyebhyaḥ
Genitivedhiṣaṇyasya dhiṣaṇyayoḥ dhiṣaṇyānām
Locativedhiṣaṇye dhiṣaṇyayoḥ dhiṣaṇyeṣu

Compound dhiṣaṇya -

Adverb -dhiṣaṇyam -dhiṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria