Declension table of ?dhiṣaṇya

Deva

MasculineSingularDualPlural
Nominativedhiṣaṇyaḥ dhiṣaṇyau dhiṣaṇyāḥ
Vocativedhiṣaṇya dhiṣaṇyau dhiṣaṇyāḥ
Accusativedhiṣaṇyam dhiṣaṇyau dhiṣaṇyān
Instrumentaldhiṣaṇyena dhiṣaṇyābhyām dhiṣaṇyaiḥ dhiṣaṇyebhiḥ
Dativedhiṣaṇyāya dhiṣaṇyābhyām dhiṣaṇyebhyaḥ
Ablativedhiṣaṇyāt dhiṣaṇyābhyām dhiṣaṇyebhyaḥ
Genitivedhiṣaṇyasya dhiṣaṇyayoḥ dhiṣaṇyānām
Locativedhiṣaṇye dhiṣaṇyayoḥ dhiṣaṇyeṣu

Compound dhiṣaṇya -

Adverb -dhiṣaṇyam -dhiṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria