Declension table of ?dhiṣṇyavat

Deva

MasculineSingularDualPlural
Nominativedhiṣṇyavān dhiṣṇyavantau dhiṣṇyavantaḥ
Vocativedhiṣṇyavan dhiṣṇyavantau dhiṣṇyavantaḥ
Accusativedhiṣṇyavantam dhiṣṇyavantau dhiṣṇyavataḥ
Instrumentaldhiṣṇyavatā dhiṣṇyavadbhyām dhiṣṇyavadbhiḥ
Dativedhiṣṇyavate dhiṣṇyavadbhyām dhiṣṇyavadbhyaḥ
Ablativedhiṣṇyavataḥ dhiṣṇyavadbhyām dhiṣṇyavadbhyaḥ
Genitivedhiṣṇyavataḥ dhiṣṇyavatoḥ dhiṣṇyavatām
Locativedhiṣṇyavati dhiṣṇyavatoḥ dhiṣṇyavatsu

Compound dhiṣṇyavat -

Adverb -dhiṣṇyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria