Declension table of ?dhiṣṇyapa

Deva

MasculineSingularDualPlural
Nominativedhiṣṇyapaḥ dhiṣṇyapau dhiṣṇyapāḥ
Vocativedhiṣṇyapa dhiṣṇyapau dhiṣṇyapāḥ
Accusativedhiṣṇyapam dhiṣṇyapau dhiṣṇyapān
Instrumentaldhiṣṇyapena dhiṣṇyapābhyām dhiṣṇyapaiḥ dhiṣṇyapebhiḥ
Dativedhiṣṇyapāya dhiṣṇyapābhyām dhiṣṇyapebhyaḥ
Ablativedhiṣṇyapāt dhiṣṇyapābhyām dhiṣṇyapebhyaḥ
Genitivedhiṣṇyapasya dhiṣṇyapayoḥ dhiṣṇyapānām
Locativedhiṣṇyape dhiṣṇyapayoḥ dhiṣṇyapeṣu

Compound dhiṣṇyapa -

Adverb -dhiṣṇyapam -dhiṣṇyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria