Declension table of ?dhiṣṇyahoma

Deva

MasculineSingularDualPlural
Nominativedhiṣṇyahomaḥ dhiṣṇyahomau dhiṣṇyahomāḥ
Vocativedhiṣṇyahoma dhiṣṇyahomau dhiṣṇyahomāḥ
Accusativedhiṣṇyahomam dhiṣṇyahomau dhiṣṇyahomān
Instrumentaldhiṣṇyahomena dhiṣṇyahomābhyām dhiṣṇyahomaiḥ dhiṣṇyahomebhiḥ
Dativedhiṣṇyahomāya dhiṣṇyahomābhyām dhiṣṇyahomebhyaḥ
Ablativedhiṣṇyahomāt dhiṣṇyahomābhyām dhiṣṇyahomebhyaḥ
Genitivedhiṣṇyahomasya dhiṣṇyahomayoḥ dhiṣṇyahomānām
Locativedhiṣṇyahome dhiṣṇyahomayoḥ dhiṣṇyahomeṣu

Compound dhiṣṇyahoma -

Adverb -dhiṣṇyahomam -dhiṣṇyahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria