Declension table of ?dhiṣṇyādhipati

Deva

MasculineSingularDualPlural
Nominativedhiṣṇyādhipatiḥ dhiṣṇyādhipatī dhiṣṇyādhipatayaḥ
Vocativedhiṣṇyādhipate dhiṣṇyādhipatī dhiṣṇyādhipatayaḥ
Accusativedhiṣṇyādhipatim dhiṣṇyādhipatī dhiṣṇyādhipatīn
Instrumentaldhiṣṇyādhipatinā dhiṣṇyādhipatibhyām dhiṣṇyādhipatibhiḥ
Dativedhiṣṇyādhipataye dhiṣṇyādhipatibhyām dhiṣṇyādhipatibhyaḥ
Ablativedhiṣṇyādhipateḥ dhiṣṇyādhipatibhyām dhiṣṇyādhipatibhyaḥ
Genitivedhiṣṇyādhipateḥ dhiṣṇyādhipatyoḥ dhiṣṇyādhipatīnām
Locativedhiṣṇyādhipatau dhiṣṇyādhipatyoḥ dhiṣṇyādhipatiṣu

Compound dhiṣṇyādhipati -

Adverb -dhiṣṇyādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria