Declension table of ?dhiṣṇiya

Deva

MasculineSingularDualPlural
Nominativedhiṣṇiyaḥ dhiṣṇiyau dhiṣṇiyāḥ
Vocativedhiṣṇiya dhiṣṇiyau dhiṣṇiyāḥ
Accusativedhiṣṇiyam dhiṣṇiyau dhiṣṇiyān
Instrumentaldhiṣṇiyena dhiṣṇiyābhyām dhiṣṇiyaiḥ dhiṣṇiyebhiḥ
Dativedhiṣṇiyāya dhiṣṇiyābhyām dhiṣṇiyebhyaḥ
Ablativedhiṣṇiyāt dhiṣṇiyābhyām dhiṣṇiyebhyaḥ
Genitivedhiṣṇiyasya dhiṣṇiyayoḥ dhiṣṇiyānām
Locativedhiṣṇiye dhiṣṇiyayoḥ dhiṣṇiyeṣu

Compound dhiṣṇiya -

Adverb -dhiṣṇiyam -dhiṣṇiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria