Declension table of ?dhiṣṇīya

Deva

MasculineSingularDualPlural
Nominativedhiṣṇīyaḥ dhiṣṇīyau dhiṣṇīyāḥ
Vocativedhiṣṇīya dhiṣṇīyau dhiṣṇīyāḥ
Accusativedhiṣṇīyam dhiṣṇīyau dhiṣṇīyān
Instrumentaldhiṣṇīyena dhiṣṇīyābhyām dhiṣṇīyaiḥ dhiṣṇīyebhiḥ
Dativedhiṣṇīyāya dhiṣṇīyābhyām dhiṣṇīyebhyaḥ
Ablativedhiṣṇīyāt dhiṣṇīyābhyām dhiṣṇīyebhyaḥ
Genitivedhiṣṇīyasya dhiṣṇīyayoḥ dhiṣṇīyānām
Locativedhiṣṇīye dhiṣṇīyayoḥ dhiṣṇīyeṣu

Compound dhiṣṇīya -

Adverb -dhiṣṇīyam -dhiṣṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria