Declension table of ?dheyeśvara

Deva

MasculineSingularDualPlural
Nominativedheyeśvaraḥ dheyeśvarau dheyeśvarāḥ
Vocativedheyeśvara dheyeśvarau dheyeśvarāḥ
Accusativedheyeśvaram dheyeśvarau dheyeśvarān
Instrumentaldheyeśvareṇa dheyeśvarābhyām dheyeśvaraiḥ dheyeśvarebhiḥ
Dativedheyeśvarāya dheyeśvarābhyām dheyeśvarebhyaḥ
Ablativedheyeśvarāt dheyeśvarābhyām dheyeśvarebhyaḥ
Genitivedheyeśvarasya dheyeśvarayoḥ dheyeśvarāṇām
Locativedheyeśvare dheyeśvarayoḥ dheyeśvareṣu

Compound dheyeśvara -

Adverb -dheyeśvaram -dheyeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria