Declension table of ?dhenutva

Deva

NeuterSingularDualPlural
Nominativedhenutvam dhenutve dhenutvāni
Vocativedhenutva dhenutve dhenutvāni
Accusativedhenutvam dhenutve dhenutvāni
Instrumentaldhenutvena dhenutvābhyām dhenutvaiḥ
Dativedhenutvāya dhenutvābhyām dhenutvebhyaḥ
Ablativedhenutvāt dhenutvābhyām dhenutvebhyaḥ
Genitivedhenutvasya dhenutvayoḥ dhenutvānām
Locativedhenutve dhenutvayoḥ dhenutveṣu

Compound dhenutva -

Adverb -dhenutvam -dhenutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria