Declension table of ?dhenumatī

Deva

FeminineSingularDualPlural
Nominativedhenumatī dhenumatyau dhenumatyaḥ
Vocativedhenumati dhenumatyau dhenumatyaḥ
Accusativedhenumatīm dhenumatyau dhenumatīḥ
Instrumentaldhenumatyā dhenumatībhyām dhenumatībhiḥ
Dativedhenumatyai dhenumatībhyām dhenumatībhyaḥ
Ablativedhenumatyāḥ dhenumatībhyām dhenumatībhyaḥ
Genitivedhenumatyāḥ dhenumatyoḥ dhenumatīnām
Locativedhenumatyām dhenumatyoḥ dhenumatīṣu

Compound dhenumati - dhenumatī -

Adverb -dhenumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria