Declension table of ?dhenumat

Deva

MasculineSingularDualPlural
Nominativedhenumān dhenumantau dhenumantaḥ
Vocativedhenuman dhenumantau dhenumantaḥ
Accusativedhenumantam dhenumantau dhenumataḥ
Instrumentaldhenumatā dhenumadbhyām dhenumadbhiḥ
Dativedhenumate dhenumadbhyām dhenumadbhyaḥ
Ablativedhenumataḥ dhenumadbhyām dhenumadbhyaḥ
Genitivedhenumataḥ dhenumatoḥ dhenumatām
Locativedhenumati dhenumatoḥ dhenumatsu

Compound dhenumat -

Adverb -dhenumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria