Declension table of ?dhenukavadha

Deva

MasculineSingularDualPlural
Nominativedhenukavadhaḥ dhenukavadhau dhenukavadhāḥ
Vocativedhenukavadha dhenukavadhau dhenukavadhāḥ
Accusativedhenukavadham dhenukavadhau dhenukavadhān
Instrumentaldhenukavadhena dhenukavadhābhyām dhenukavadhaiḥ dhenukavadhebhiḥ
Dativedhenukavadhāya dhenukavadhābhyām dhenukavadhebhyaḥ
Ablativedhenukavadhāt dhenukavadhābhyām dhenukavadhebhyaḥ
Genitivedhenukavadhasya dhenukavadhayoḥ dhenukavadhānām
Locativedhenukavadhe dhenukavadhayoḥ dhenukavadheṣu

Compound dhenukavadha -

Adverb -dhenukavadham -dhenukavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria