Declension table of ?dhenukāri

Deva

MasculineSingularDualPlural
Nominativedhenukāriḥ dhenukārī dhenukārayaḥ
Vocativedhenukāre dhenukārī dhenukārayaḥ
Accusativedhenukārim dhenukārī dhenukārīn
Instrumentaldhenukāriṇā dhenukāribhyām dhenukāribhiḥ
Dativedhenukāraye dhenukāribhyām dhenukāribhyaḥ
Ablativedhenukāreḥ dhenukāribhyām dhenukāribhyaḥ
Genitivedhenukāreḥ dhenukāryoḥ dhenukārīṇām
Locativedhenukārau dhenukāryoḥ dhenukāriṣu

Compound dhenukāri -

Adverb -dhenukāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria