Declension table of ?dhenukādugdha

Deva

NeuterSingularDualPlural
Nominativedhenukādugdham dhenukādugdhe dhenukādugdhāni
Vocativedhenukādugdha dhenukādugdhe dhenukādugdhāni
Accusativedhenukādugdham dhenukādugdhe dhenukādugdhāni
Instrumentaldhenukādugdhena dhenukādugdhābhyām dhenukādugdhaiḥ
Dativedhenukādugdhāya dhenukādugdhābhyām dhenukādugdhebhyaḥ
Ablativedhenukādugdhāt dhenukādugdhābhyām dhenukādugdhebhyaḥ
Genitivedhenukādugdhasya dhenukādugdhayoḥ dhenukādugdhānām
Locativedhenukādugdhe dhenukādugdhayoḥ dhenukādugdheṣu

Compound dhenukādugdha -

Adverb -dhenukādugdham -dhenukādugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria