Declension table of dhenuka

Deva

NeuterSingularDualPlural
Nominativedhenukam dhenuke dhenukāni
Vocativedhenuka dhenuke dhenukāni
Accusativedhenukam dhenuke dhenukāni
Instrumentaldhenukena dhenukābhyām dhenukaiḥ
Dativedhenukāya dhenukābhyām dhenukebhyaḥ
Ablativedhenukāt dhenukābhyām dhenukebhyaḥ
Genitivedhenukasya dhenukayoḥ dhenukānām
Locativedhenuke dhenukayoḥ dhenukeṣu

Compound dhenuka -

Adverb -dhenukam -dhenukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria