Declension table of ?dhenudakṣiṇa

Deva

NeuterSingularDualPlural
Nominativedhenudakṣiṇam dhenudakṣiṇe dhenudakṣiṇāni
Vocativedhenudakṣiṇa dhenudakṣiṇe dhenudakṣiṇāni
Accusativedhenudakṣiṇam dhenudakṣiṇe dhenudakṣiṇāni
Instrumentaldhenudakṣiṇena dhenudakṣiṇābhyām dhenudakṣiṇaiḥ
Dativedhenudakṣiṇāya dhenudakṣiṇābhyām dhenudakṣiṇebhyaḥ
Ablativedhenudakṣiṇāt dhenudakṣiṇābhyām dhenudakṣiṇebhyaḥ
Genitivedhenudakṣiṇasya dhenudakṣiṇayoḥ dhenudakṣiṇānām
Locativedhenudakṣiṇe dhenudakṣiṇayoḥ dhenudakṣiṇeṣu

Compound dhenudakṣiṇa -

Adverb -dhenudakṣiṇam -dhenudakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria