Declension table of ?dhenudakṣiṇa

Deva

MasculineSingularDualPlural
Nominativedhenudakṣiṇaḥ dhenudakṣiṇau dhenudakṣiṇāḥ
Vocativedhenudakṣiṇa dhenudakṣiṇau dhenudakṣiṇāḥ
Accusativedhenudakṣiṇam dhenudakṣiṇau dhenudakṣiṇān
Instrumentaldhenudakṣiṇena dhenudakṣiṇābhyām dhenudakṣiṇaiḥ dhenudakṣiṇebhiḥ
Dativedhenudakṣiṇāya dhenudakṣiṇābhyām dhenudakṣiṇebhyaḥ
Ablativedhenudakṣiṇāt dhenudakṣiṇābhyām dhenudakṣiṇebhyaḥ
Genitivedhenudakṣiṇasya dhenudakṣiṇayoḥ dhenudakṣiṇānām
Locativedhenudakṣiṇe dhenudakṣiṇayoḥ dhenudakṣiṇeṣu

Compound dhenudakṣiṇa -

Adverb -dhenudakṣiṇam -dhenudakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria