Declension table of ?dhenuṣyita

Deva

MasculineSingularDualPlural
Nominativedhenuṣyitaḥ dhenuṣyitau dhenuṣyitāḥ
Vocativedhenuṣyita dhenuṣyitau dhenuṣyitāḥ
Accusativedhenuṣyitam dhenuṣyitau dhenuṣyitān
Instrumentaldhenuṣyitena dhenuṣyitābhyām dhenuṣyitaiḥ dhenuṣyitebhiḥ
Dativedhenuṣyitāya dhenuṣyitābhyām dhenuṣyitebhyaḥ
Ablativedhenuṣyitāt dhenuṣyitābhyām dhenuṣyitebhyaḥ
Genitivedhenuṣyitasya dhenuṣyitayoḥ dhenuṣyitānām
Locativedhenuṣyite dhenuṣyitayoḥ dhenuṣyiteṣu

Compound dhenuṣyita -

Adverb -dhenuṣyitam -dhenuṣyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria