Declension table of dhenu

Deva

MasculineSingularDualPlural
Nominativedhenuḥ dhenū dhenavaḥ
Vocativedheno dhenū dhenavaḥ
Accusativedhenum dhenū dhenūn
Instrumentaldhenunā dhenubhyām dhenubhiḥ
Dativedhenave dhenubhyām dhenubhyaḥ
Ablativedhenoḥ dhenubhyām dhenubhyaḥ
Genitivedhenoḥ dhenvoḥ dhenūnām
Locativedhenau dhenvoḥ dhenuṣu

Compound dhenu -

Adverb -dhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria